Declension table of ?saṃsthātva

Deva

NeuterSingularDualPlural
Nominativesaṃsthātvam saṃsthātve saṃsthātvāni
Vocativesaṃsthātva saṃsthātve saṃsthātvāni
Accusativesaṃsthātvam saṃsthātve saṃsthātvāni
Instrumentalsaṃsthātvena saṃsthātvābhyām saṃsthātvaiḥ
Dativesaṃsthātvāya saṃsthātvābhyām saṃsthātvebhyaḥ
Ablativesaṃsthātvāt saṃsthātvābhyām saṃsthātvebhyaḥ
Genitivesaṃsthātvasya saṃsthātvayoḥ saṃsthātvānām
Locativesaṃsthātve saṃsthātvayoḥ saṃsthātveṣu

Compound saṃsthātva -

Adverb -saṃsthātvam -saṃsthātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria