Declension table of ?saṃsthāpyā

Deva

FeminineSingularDualPlural
Nominativesaṃsthāpyā saṃsthāpye saṃsthāpyāḥ
Vocativesaṃsthāpye saṃsthāpye saṃsthāpyāḥ
Accusativesaṃsthāpyām saṃsthāpye saṃsthāpyāḥ
Instrumentalsaṃsthāpyayā saṃsthāpyābhyām saṃsthāpyābhiḥ
Dativesaṃsthāpyāyai saṃsthāpyābhyām saṃsthāpyābhyaḥ
Ablativesaṃsthāpyāyāḥ saṃsthāpyābhyām saṃsthāpyābhyaḥ
Genitivesaṃsthāpyāyāḥ saṃsthāpyayoḥ saṃsthāpyānām
Locativesaṃsthāpyāyām saṃsthāpyayoḥ saṃsthāpyāsu

Adverb -saṃsthāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria