Declension table of ?saṃsthāpitā

Deva

FeminineSingularDualPlural
Nominativesaṃsthāpitā saṃsthāpite saṃsthāpitāḥ
Vocativesaṃsthāpite saṃsthāpite saṃsthāpitāḥ
Accusativesaṃsthāpitām saṃsthāpite saṃsthāpitāḥ
Instrumentalsaṃsthāpitayā saṃsthāpitābhyām saṃsthāpitābhiḥ
Dativesaṃsthāpitāyai saṃsthāpitābhyām saṃsthāpitābhyaḥ
Ablativesaṃsthāpitāyāḥ saṃsthāpitābhyām saṃsthāpitābhyaḥ
Genitivesaṃsthāpitāyāḥ saṃsthāpitayoḥ saṃsthāpitānām
Locativesaṃsthāpitāyām saṃsthāpitayoḥ saṃsthāpitāsu

Adverb -saṃsthāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria