Declension table of ?saṃsthāpita

Deva

NeuterSingularDualPlural
Nominativesaṃsthāpitam saṃsthāpite saṃsthāpitāni
Vocativesaṃsthāpita saṃsthāpite saṃsthāpitāni
Accusativesaṃsthāpitam saṃsthāpite saṃsthāpitāni
Instrumentalsaṃsthāpitena saṃsthāpitābhyām saṃsthāpitaiḥ
Dativesaṃsthāpitāya saṃsthāpitābhyām saṃsthāpitebhyaḥ
Ablativesaṃsthāpitāt saṃsthāpitābhyām saṃsthāpitebhyaḥ
Genitivesaṃsthāpitasya saṃsthāpitayoḥ saṃsthāpitānām
Locativesaṃsthāpite saṃsthāpitayoḥ saṃsthāpiteṣu

Compound saṃsthāpita -

Adverb -saṃsthāpitam -saṃsthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria