Declension table of ?saṃsthāpita

Deva

MasculineSingularDualPlural
Nominativesaṃsthāpitaḥ saṃsthāpitau saṃsthāpitāḥ
Vocativesaṃsthāpita saṃsthāpitau saṃsthāpitāḥ
Accusativesaṃsthāpitam saṃsthāpitau saṃsthāpitān
Instrumentalsaṃsthāpitena saṃsthāpitābhyām saṃsthāpitaiḥ saṃsthāpitebhiḥ
Dativesaṃsthāpitāya saṃsthāpitābhyām saṃsthāpitebhyaḥ
Ablativesaṃsthāpitāt saṃsthāpitābhyām saṃsthāpitebhyaḥ
Genitivesaṃsthāpitasya saṃsthāpitayoḥ saṃsthāpitānām
Locativesaṃsthāpite saṃsthāpitayoḥ saṃsthāpiteṣu

Compound saṃsthāpita -

Adverb -saṃsthāpitam -saṃsthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria