Declension table of ?saṃsthāpayitavyā

Deva

FeminineSingularDualPlural
Nominativesaṃsthāpayitavyā saṃsthāpayitavye saṃsthāpayitavyāḥ
Vocativesaṃsthāpayitavye saṃsthāpayitavye saṃsthāpayitavyāḥ
Accusativesaṃsthāpayitavyām saṃsthāpayitavye saṃsthāpayitavyāḥ
Instrumentalsaṃsthāpayitavyayā saṃsthāpayitavyābhyām saṃsthāpayitavyābhiḥ
Dativesaṃsthāpayitavyāyai saṃsthāpayitavyābhyām saṃsthāpayitavyābhyaḥ
Ablativesaṃsthāpayitavyāyāḥ saṃsthāpayitavyābhyām saṃsthāpayitavyābhyaḥ
Genitivesaṃsthāpayitavyāyāḥ saṃsthāpayitavyayoḥ saṃsthāpayitavyānām
Locativesaṃsthāpayitavyāyām saṃsthāpayitavyayoḥ saṃsthāpayitavyāsu

Adverb -saṃsthāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria