Declension table of ?saṃsthāpayitavya

Deva

NeuterSingularDualPlural
Nominativesaṃsthāpayitavyam saṃsthāpayitavye saṃsthāpayitavyāni
Vocativesaṃsthāpayitavya saṃsthāpayitavye saṃsthāpayitavyāni
Accusativesaṃsthāpayitavyam saṃsthāpayitavye saṃsthāpayitavyāni
Instrumentalsaṃsthāpayitavyena saṃsthāpayitavyābhyām saṃsthāpayitavyaiḥ
Dativesaṃsthāpayitavyāya saṃsthāpayitavyābhyām saṃsthāpayitavyebhyaḥ
Ablativesaṃsthāpayitavyāt saṃsthāpayitavyābhyām saṃsthāpayitavyebhyaḥ
Genitivesaṃsthāpayitavyasya saṃsthāpayitavyayoḥ saṃsthāpayitavyānām
Locativesaṃsthāpayitavye saṃsthāpayitavyayoḥ saṃsthāpayitavyeṣu

Compound saṃsthāpayitavya -

Adverb -saṃsthāpayitavyam -saṃsthāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria