Declension table of ?saṃsthāpanīyā

Deva

FeminineSingularDualPlural
Nominativesaṃsthāpanīyā saṃsthāpanīye saṃsthāpanīyāḥ
Vocativesaṃsthāpanīye saṃsthāpanīye saṃsthāpanīyāḥ
Accusativesaṃsthāpanīyām saṃsthāpanīye saṃsthāpanīyāḥ
Instrumentalsaṃsthāpanīyayā saṃsthāpanīyābhyām saṃsthāpanīyābhiḥ
Dativesaṃsthāpanīyāyai saṃsthāpanīyābhyām saṃsthāpanīyābhyaḥ
Ablativesaṃsthāpanīyāyāḥ saṃsthāpanīyābhyām saṃsthāpanīyābhyaḥ
Genitivesaṃsthāpanīyāyāḥ saṃsthāpanīyayoḥ saṃsthāpanīyānām
Locativesaṃsthāpanīyāyām saṃsthāpanīyayoḥ saṃsthāpanīyāsu

Adverb -saṃsthāpanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria