Declension table of ?saṃsthāpanīya

Deva

NeuterSingularDualPlural
Nominativesaṃsthāpanīyam saṃsthāpanīye saṃsthāpanīyāni
Vocativesaṃsthāpanīya saṃsthāpanīye saṃsthāpanīyāni
Accusativesaṃsthāpanīyam saṃsthāpanīye saṃsthāpanīyāni
Instrumentalsaṃsthāpanīyena saṃsthāpanīyābhyām saṃsthāpanīyaiḥ
Dativesaṃsthāpanīyāya saṃsthāpanīyābhyām saṃsthāpanīyebhyaḥ
Ablativesaṃsthāpanīyāt saṃsthāpanīyābhyām saṃsthāpanīyebhyaḥ
Genitivesaṃsthāpanīyasya saṃsthāpanīyayoḥ saṃsthāpanīyānām
Locativesaṃsthāpanīye saṃsthāpanīyayoḥ saṃsthāpanīyeṣu

Compound saṃsthāpanīya -

Adverb -saṃsthāpanīyam -saṃsthāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria