Declension table of saṃsthāpanā

Deva

FeminineSingularDualPlural
Nominativesaṃsthāpanā saṃsthāpane saṃsthāpanāḥ
Vocativesaṃsthāpane saṃsthāpane saṃsthāpanāḥ
Accusativesaṃsthāpanām saṃsthāpane saṃsthāpanāḥ
Instrumentalsaṃsthāpanayā saṃsthāpanābhyām saṃsthāpanābhiḥ
Dativesaṃsthāpanāyai saṃsthāpanābhyām saṃsthāpanābhyaḥ
Ablativesaṃsthāpanāyāḥ saṃsthāpanābhyām saṃsthāpanābhyaḥ
Genitivesaṃsthāpanāyāḥ saṃsthāpanayoḥ saṃsthāpanānām
Locativesaṃsthāpanāyām saṃsthāpanayoḥ saṃsthāpanāsu

Adverb -saṃsthāpanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria