Declension table of ?saṃsthāpakā

Deva

FeminineSingularDualPlural
Nominativesaṃsthāpakā saṃsthāpake saṃsthāpakāḥ
Vocativesaṃsthāpake saṃsthāpake saṃsthāpakāḥ
Accusativesaṃsthāpakām saṃsthāpake saṃsthāpakāḥ
Instrumentalsaṃsthāpakayā saṃsthāpakābhyām saṃsthāpakābhiḥ
Dativesaṃsthāpakāyai saṃsthāpakābhyām saṃsthāpakābhyaḥ
Ablativesaṃsthāpakāyāḥ saṃsthāpakābhyām saṃsthāpakābhyaḥ
Genitivesaṃsthāpakāyāḥ saṃsthāpakayoḥ saṃsthāpakānām
Locativesaṃsthāpakāyām saṃsthāpakayoḥ saṃsthāpakāsu

Adverb -saṃsthāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria