Declension table of saṃsthāpaka

Deva

MasculineSingularDualPlural
Nominativesaṃsthāpakaḥ saṃsthāpakau saṃsthāpakāḥ
Vocativesaṃsthāpaka saṃsthāpakau saṃsthāpakāḥ
Accusativesaṃsthāpakam saṃsthāpakau saṃsthāpakān
Instrumentalsaṃsthāpakena saṃsthāpakābhyām saṃsthāpakaiḥ saṃsthāpakebhiḥ
Dativesaṃsthāpakāya saṃsthāpakābhyām saṃsthāpakebhyaḥ
Ablativesaṃsthāpakāt saṃsthāpakābhyām saṃsthāpakebhyaḥ
Genitivesaṃsthāpakasya saṃsthāpakayoḥ saṃsthāpakānām
Locativesaṃsthāpake saṃsthāpakayoḥ saṃsthāpakeṣu

Compound saṃsthāpaka -

Adverb -saṃsthāpakam -saṃsthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria