Declension table of ?saṃsthānavat

Deva

NeuterSingularDualPlural
Nominativesaṃsthānavat saṃsthānavantī saṃsthānavatī saṃsthānavanti
Vocativesaṃsthānavat saṃsthānavantī saṃsthānavatī saṃsthānavanti
Accusativesaṃsthānavat saṃsthānavantī saṃsthānavatī saṃsthānavanti
Instrumentalsaṃsthānavatā saṃsthānavadbhyām saṃsthānavadbhiḥ
Dativesaṃsthānavate saṃsthānavadbhyām saṃsthānavadbhyaḥ
Ablativesaṃsthānavataḥ saṃsthānavadbhyām saṃsthānavadbhyaḥ
Genitivesaṃsthānavataḥ saṃsthānavatoḥ saṃsthānavatām
Locativesaṃsthānavati saṃsthānavatoḥ saṃsthānavatsu

Adverb -saṃsthānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria