Declension table of ?saṃsthānavat

Deva

MasculineSingularDualPlural
Nominativesaṃsthānavān saṃsthānavantau saṃsthānavantaḥ
Vocativesaṃsthānavan saṃsthānavantau saṃsthānavantaḥ
Accusativesaṃsthānavantam saṃsthānavantau saṃsthānavataḥ
Instrumentalsaṃsthānavatā saṃsthānavadbhyām saṃsthānavadbhiḥ
Dativesaṃsthānavate saṃsthānavadbhyām saṃsthānavadbhyaḥ
Ablativesaṃsthānavataḥ saṃsthānavadbhyām saṃsthānavadbhyaḥ
Genitivesaṃsthānavataḥ saṃsthānavatoḥ saṃsthānavatām
Locativesaṃsthānavati saṃsthānavatoḥ saṃsthānavatsu

Compound saṃsthānavat -

Adverb -saṃsthānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria