Declension table of saṃsthāna

Deva

NeuterSingularDualPlural
Nominativesaṃsthānam saṃsthāne saṃsthānāni
Vocativesaṃsthāna saṃsthāne saṃsthānāni
Accusativesaṃsthānam saṃsthāne saṃsthānāni
Instrumentalsaṃsthānena saṃsthānābhyām saṃsthānaiḥ
Dativesaṃsthānāya saṃsthānābhyām saṃsthānebhyaḥ
Ablativesaṃsthānāt saṃsthānābhyām saṃsthānebhyaḥ
Genitivesaṃsthānasya saṃsthānayoḥ saṃsthānānām
Locativesaṃsthāne saṃsthānayoḥ saṃsthāneṣu

Compound saṃsthāna -

Adverb -saṃsthānam -saṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria