Declension table of saṃsthāna

Deva

MasculineSingularDualPlural
Nominativesaṃsthānaḥ saṃsthānau saṃsthānāḥ
Vocativesaṃsthāna saṃsthānau saṃsthānāḥ
Accusativesaṃsthānam saṃsthānau saṃsthānān
Instrumentalsaṃsthānena saṃsthānābhyām saṃsthānaiḥ saṃsthānebhiḥ
Dativesaṃsthānāya saṃsthānābhyām saṃsthānebhyaḥ
Ablativesaṃsthānāt saṃsthānābhyām saṃsthānebhyaḥ
Genitivesaṃsthānasya saṃsthānayoḥ saṃsthānānām
Locativesaṃsthāne saṃsthānayoḥ saṃsthāneṣu

Compound saṃsthāna -

Adverb -saṃsthānam -saṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria