Declension table of ?saṃsthākṛta

Deva

NeuterSingularDualPlural
Nominativesaṃsthākṛtam saṃsthākṛte saṃsthākṛtāni
Vocativesaṃsthākṛta saṃsthākṛte saṃsthākṛtāni
Accusativesaṃsthākṛtam saṃsthākṛte saṃsthākṛtāni
Instrumentalsaṃsthākṛtena saṃsthākṛtābhyām saṃsthākṛtaiḥ
Dativesaṃsthākṛtāya saṃsthākṛtābhyām saṃsthākṛtebhyaḥ
Ablativesaṃsthākṛtāt saṃsthākṛtābhyām saṃsthākṛtebhyaḥ
Genitivesaṃsthākṛtasya saṃsthākṛtayoḥ saṃsthākṛtānām
Locativesaṃsthākṛte saṃsthākṛtayoḥ saṃsthākṛteṣu

Compound saṃsthākṛta -

Adverb -saṃsthākṛtam -saṃsthākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria