Declension table of ?saṃsthākṛta

Deva

MasculineSingularDualPlural
Nominativesaṃsthākṛtaḥ saṃsthākṛtau saṃsthākṛtāḥ
Vocativesaṃsthākṛta saṃsthākṛtau saṃsthākṛtāḥ
Accusativesaṃsthākṛtam saṃsthākṛtau saṃsthākṛtān
Instrumentalsaṃsthākṛtena saṃsthākṛtābhyām saṃsthākṛtaiḥ saṃsthākṛtebhiḥ
Dativesaṃsthākṛtāya saṃsthākṛtābhyām saṃsthākṛtebhyaḥ
Ablativesaṃsthākṛtāt saṃsthākṛtābhyām saṃsthākṛtebhyaḥ
Genitivesaṃsthākṛtasya saṃsthākṛtayoḥ saṃsthākṛtānām
Locativesaṃsthākṛte saṃsthākṛtayoḥ saṃsthākṛteṣu

Compound saṃsthākṛta -

Adverb -saṃsthākṛtam -saṃsthākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria