Declension table of ?saṃsthāgāra

Deva

NeuterSingularDualPlural
Nominativesaṃsthāgāram saṃsthāgāre saṃsthāgārāṇi
Vocativesaṃsthāgāra saṃsthāgāre saṃsthāgārāṇi
Accusativesaṃsthāgāram saṃsthāgāre saṃsthāgārāṇi
Instrumentalsaṃsthāgāreṇa saṃsthāgārābhyām saṃsthāgāraiḥ
Dativesaṃsthāgārāya saṃsthāgārābhyām saṃsthāgārebhyaḥ
Ablativesaṃsthāgārāt saṃsthāgārābhyām saṃsthāgārebhyaḥ
Genitivesaṃsthāgārasya saṃsthāgārayoḥ saṃsthāgārāṇām
Locativesaṃsthāgāre saṃsthāgārayoḥ saṃsthāgāreṣu

Compound saṃsthāgāra -

Adverb -saṃsthāgāram -saṃsthāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria