Declension table of ?saṃsthāgāra

Deva

MasculineSingularDualPlural
Nominativesaṃsthāgāraḥ saṃsthāgārau saṃsthāgārāḥ
Vocativesaṃsthāgāra saṃsthāgārau saṃsthāgārāḥ
Accusativesaṃsthāgāram saṃsthāgārau saṃsthāgārān
Instrumentalsaṃsthāgāreṇa saṃsthāgārābhyām saṃsthāgāraiḥ saṃsthāgārebhiḥ
Dativesaṃsthāgārāya saṃsthāgārābhyām saṃsthāgārebhyaḥ
Ablativesaṃsthāgārāt saṃsthāgārābhyām saṃsthāgārebhyaḥ
Genitivesaṃsthāgārasya saṃsthāgārayoḥ saṃsthāgārāṇām
Locativesaṃsthāgāre saṃsthāgārayoḥ saṃsthāgāreṣu

Compound saṃsthāgāra -

Adverb -saṃsthāgāram -saṃsthāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria