Declension table of saṃstha

Deva

NeuterSingularDualPlural
Nominativesaṃstham saṃsthe saṃsthāni
Vocativesaṃstha saṃsthe saṃsthāni
Accusativesaṃstham saṃsthe saṃsthāni
Instrumentalsaṃsthena saṃsthābhyām saṃsthaiḥ
Dativesaṃsthāya saṃsthābhyām saṃsthebhyaḥ
Ablativesaṃsthāt saṃsthābhyām saṃsthebhyaḥ
Genitivesaṃsthasya saṃsthayoḥ saṃsthānām
Locativesaṃsthe saṃsthayoḥ saṃstheṣu

Compound saṃstha -

Adverb -saṃstham -saṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria