Declension table of ?saṃstavasthira

Deva

NeuterSingularDualPlural
Nominativesaṃstavasthiram saṃstavasthire saṃstavasthirāṇi
Vocativesaṃstavasthira saṃstavasthire saṃstavasthirāṇi
Accusativesaṃstavasthiram saṃstavasthire saṃstavasthirāṇi
Instrumentalsaṃstavasthireṇa saṃstavasthirābhyām saṃstavasthiraiḥ
Dativesaṃstavasthirāya saṃstavasthirābhyām saṃstavasthirebhyaḥ
Ablativesaṃstavasthirāt saṃstavasthirābhyām saṃstavasthirebhyaḥ
Genitivesaṃstavasthirasya saṃstavasthirayoḥ saṃstavasthirāṇām
Locativesaṃstavasthire saṃstavasthirayoḥ saṃstavasthireṣu

Compound saṃstavasthira -

Adverb -saṃstavasthiram -saṃstavasthirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria