Declension table of ?saṃstavaprīti

Deva

FeminineSingularDualPlural
Nominativesaṃstavaprītiḥ saṃstavaprītī saṃstavaprītayaḥ
Vocativesaṃstavaprīte saṃstavaprītī saṃstavaprītayaḥ
Accusativesaṃstavaprītim saṃstavaprītī saṃstavaprītīḥ
Instrumentalsaṃstavaprītyā saṃstavaprītibhyām saṃstavaprītibhiḥ
Dativesaṃstavaprītyai saṃstavaprītaye saṃstavaprītibhyām saṃstavaprītibhyaḥ
Ablativesaṃstavaprītyāḥ saṃstavaprīteḥ saṃstavaprītibhyām saṃstavaprītibhyaḥ
Genitivesaṃstavaprītyāḥ saṃstavaprīteḥ saṃstavaprītyoḥ saṃstavaprītīnām
Locativesaṃstavaprītyām saṃstavaprītau saṃstavaprītyoḥ saṃstavaprītiṣu

Compound saṃstavaprīti -

Adverb -saṃstavaprīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria