Declension table of ?saṃstara

Deva

MasculineSingularDualPlural
Nominativesaṃstaraḥ saṃstarau saṃstarāḥ
Vocativesaṃstara saṃstarau saṃstarāḥ
Accusativesaṃstaram saṃstarau saṃstarān
Instrumentalsaṃstareṇa saṃstarābhyām saṃstaraiḥ saṃstarebhiḥ
Dativesaṃstarāya saṃstarābhyām saṃstarebhyaḥ
Ablativesaṃstarāt saṃstarābhyām saṃstarebhyaḥ
Genitivesaṃstarasya saṃstarayoḥ saṃstarāṇām
Locativesaṃstare saṃstarayoḥ saṃstareṣu

Compound saṃstara -

Adverb -saṃstaram -saṃstarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria