Declension table of ?saṃstambhin

Deva

NeuterSingularDualPlural
Nominativesaṃstambhi saṃstambhinī saṃstambhīni
Vocativesaṃstambhin saṃstambhi saṃstambhinī saṃstambhīni
Accusativesaṃstambhi saṃstambhinī saṃstambhīni
Instrumentalsaṃstambhinā saṃstambhibhyām saṃstambhibhiḥ
Dativesaṃstambhine saṃstambhibhyām saṃstambhibhyaḥ
Ablativesaṃstambhinaḥ saṃstambhibhyām saṃstambhibhyaḥ
Genitivesaṃstambhinaḥ saṃstambhinoḥ saṃstambhinām
Locativesaṃstambhini saṃstambhinoḥ saṃstambhiṣu

Compound saṃstambhi -

Adverb -saṃstambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria