Declension table of ?saṃstambhin

Deva

MasculineSingularDualPlural
Nominativesaṃstambhī saṃstambhinau saṃstambhinaḥ
Vocativesaṃstambhin saṃstambhinau saṃstambhinaḥ
Accusativesaṃstambhinam saṃstambhinau saṃstambhinaḥ
Instrumentalsaṃstambhinā saṃstambhibhyām saṃstambhibhiḥ
Dativesaṃstambhine saṃstambhibhyām saṃstambhibhyaḥ
Ablativesaṃstambhinaḥ saṃstambhibhyām saṃstambhibhyaḥ
Genitivesaṃstambhinaḥ saṃstambhinoḥ saṃstambhinām
Locativesaṃstambhini saṃstambhinoḥ saṃstambhiṣu

Compound saṃstambhi -

Adverb -saṃstambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria