Declension table of ?saṃstambhanīyā

Deva

FeminineSingularDualPlural
Nominativesaṃstambhanīyā saṃstambhanīye saṃstambhanīyāḥ
Vocativesaṃstambhanīye saṃstambhanīye saṃstambhanīyāḥ
Accusativesaṃstambhanīyām saṃstambhanīye saṃstambhanīyāḥ
Instrumentalsaṃstambhanīyayā saṃstambhanīyābhyām saṃstambhanīyābhiḥ
Dativesaṃstambhanīyāyai saṃstambhanīyābhyām saṃstambhanīyābhyaḥ
Ablativesaṃstambhanīyāyāḥ saṃstambhanīyābhyām saṃstambhanīyābhyaḥ
Genitivesaṃstambhanīyāyāḥ saṃstambhanīyayoḥ saṃstambhanīyānām
Locativesaṃstambhanīyāyām saṃstambhanīyayoḥ saṃstambhanīyāsu

Adverb -saṃstambhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria