Declension table of ?saṃstambhanīya

Deva

NeuterSingularDualPlural
Nominativesaṃstambhanīyam saṃstambhanīye saṃstambhanīyāni
Vocativesaṃstambhanīya saṃstambhanīye saṃstambhanīyāni
Accusativesaṃstambhanīyam saṃstambhanīye saṃstambhanīyāni
Instrumentalsaṃstambhanīyena saṃstambhanīyābhyām saṃstambhanīyaiḥ
Dativesaṃstambhanīyāya saṃstambhanīyābhyām saṃstambhanīyebhyaḥ
Ablativesaṃstambhanīyāt saṃstambhanīyābhyām saṃstambhanīyebhyaḥ
Genitivesaṃstambhanīyasya saṃstambhanīyayoḥ saṃstambhanīyānām
Locativesaṃstambhanīye saṃstambhanīyayoḥ saṃstambhanīyeṣu

Compound saṃstambhanīya -

Adverb -saṃstambhanīyam -saṃstambhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria