Declension table of ?saṃstabdha

Deva

MasculineSingularDualPlural
Nominativesaṃstabdhaḥ saṃstabdhau saṃstabdhāḥ
Vocativesaṃstabdha saṃstabdhau saṃstabdhāḥ
Accusativesaṃstabdham saṃstabdhau saṃstabdhān
Instrumentalsaṃstabdhena saṃstabdhābhyām saṃstabdhaiḥ saṃstabdhebhiḥ
Dativesaṃstabdhāya saṃstabdhābhyām saṃstabdhebhyaḥ
Ablativesaṃstabdhāt saṃstabdhābhyām saṃstabdhebhyaḥ
Genitivesaṃstabdhasya saṃstabdhayoḥ saṃstabdhānām
Locativesaṃstabdhe saṃstabdhayoḥ saṃstabdheṣu

Compound saṃstabdha -

Adverb -saṃstabdham -saṃstabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria