Declension table of ?saṃstāra

Deva

MasculineSingularDualPlural
Nominativesaṃstāraḥ saṃstārau saṃstārāḥ
Vocativesaṃstāra saṃstārau saṃstārāḥ
Accusativesaṃstāram saṃstārau saṃstārān
Instrumentalsaṃstāreṇa saṃstārābhyām saṃstāraiḥ saṃstārebhiḥ
Dativesaṃstārāya saṃstārābhyām saṃstārebhyaḥ
Ablativesaṃstārāt saṃstārābhyām saṃstārebhyaḥ
Genitivesaṃstārasya saṃstārayoḥ saṃstārāṇām
Locativesaṃstāre saṃstārayoḥ saṃstāreṣu

Compound saṃstāra -

Adverb -saṃstāram -saṃstārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria