Declension table of ?saṃstṛtā

Deva

FeminineSingularDualPlural
Nominativesaṃstṛtā saṃstṛte saṃstṛtāḥ
Vocativesaṃstṛte saṃstṛte saṃstṛtāḥ
Accusativesaṃstṛtām saṃstṛte saṃstṛtāḥ
Instrumentalsaṃstṛtayā saṃstṛtābhyām saṃstṛtābhiḥ
Dativesaṃstṛtāyai saṃstṛtābhyām saṃstṛtābhyaḥ
Ablativesaṃstṛtāyāḥ saṃstṛtābhyām saṃstṛtābhyaḥ
Genitivesaṃstṛtāyāḥ saṃstṛtayoḥ saṃstṛtānām
Locativesaṃstṛtāyām saṃstṛtayoḥ saṃstṛtāsu

Adverb -saṃstṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria