Declension table of ?saṃstṛta

Deva

MasculineSingularDualPlural
Nominativesaṃstṛtaḥ saṃstṛtau saṃstṛtāḥ
Vocativesaṃstṛta saṃstṛtau saṃstṛtāḥ
Accusativesaṃstṛtam saṃstṛtau saṃstṛtān
Instrumentalsaṃstṛtena saṃstṛtābhyām saṃstṛtaiḥ saṃstṛtebhiḥ
Dativesaṃstṛtāya saṃstṛtābhyām saṃstṛtebhyaḥ
Ablativesaṃstṛtāt saṃstṛtābhyām saṃstṛtebhyaḥ
Genitivesaṃstṛtasya saṃstṛtayoḥ saṃstṛtānām
Locativesaṃstṛte saṃstṛtayoḥ saṃstṛteṣu

Compound saṃstṛta -

Adverb -saṃstṛtam -saṃstṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria