Declension table of ?saṃsravabhāgā

Deva

FeminineSingularDualPlural
Nominativesaṃsravabhāgā saṃsravabhāge saṃsravabhāgāḥ
Vocativesaṃsravabhāge saṃsravabhāge saṃsravabhāgāḥ
Accusativesaṃsravabhāgām saṃsravabhāge saṃsravabhāgāḥ
Instrumentalsaṃsravabhāgayā saṃsravabhāgābhyām saṃsravabhāgābhiḥ
Dativesaṃsravabhāgāyai saṃsravabhāgābhyām saṃsravabhāgābhyaḥ
Ablativesaṃsravabhāgāyāḥ saṃsravabhāgābhyām saṃsravabhāgābhyaḥ
Genitivesaṃsravabhāgāyāḥ saṃsravabhāgayoḥ saṃsravabhāgāṇām
Locativesaṃsravabhāgāyām saṃsravabhāgayoḥ saṃsravabhāgāsu

Adverb -saṃsravabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria