Declension table of ?saṃsravabhāga

Deva

NeuterSingularDualPlural
Nominativesaṃsravabhāgam saṃsravabhāge saṃsravabhāgāṇi
Vocativesaṃsravabhāga saṃsravabhāge saṃsravabhāgāṇi
Accusativesaṃsravabhāgam saṃsravabhāge saṃsravabhāgāṇi
Instrumentalsaṃsravabhāgeṇa saṃsravabhāgābhyām saṃsravabhāgaiḥ
Dativesaṃsravabhāgāya saṃsravabhāgābhyām saṃsravabhāgebhyaḥ
Ablativesaṃsravabhāgāt saṃsravabhāgābhyām saṃsravabhāgebhyaḥ
Genitivesaṃsravabhāgasya saṃsravabhāgayoḥ saṃsravabhāgāṇām
Locativesaṃsravabhāge saṃsravabhāgayoḥ saṃsravabhāgeṣu

Compound saṃsravabhāga -

Adverb -saṃsravabhāgam -saṃsravabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria