Declension table of ?saṃsravabhāga

Deva

MasculineSingularDualPlural
Nominativesaṃsravabhāgaḥ saṃsravabhāgau saṃsravabhāgāḥ
Vocativesaṃsravabhāga saṃsravabhāgau saṃsravabhāgāḥ
Accusativesaṃsravabhāgam saṃsravabhāgau saṃsravabhāgān
Instrumentalsaṃsravabhāgeṇa saṃsravabhāgābhyām saṃsravabhāgaiḥ saṃsravabhāgebhiḥ
Dativesaṃsravabhāgāya saṃsravabhāgābhyām saṃsravabhāgebhyaḥ
Ablativesaṃsravabhāgāt saṃsravabhāgābhyām saṃsravabhāgebhyaḥ
Genitivesaṃsravabhāgasya saṃsravabhāgayoḥ saṃsravabhāgāṇām
Locativesaṃsravabhāge saṃsravabhāgayoḥ saṃsravabhāgeṣu

Compound saṃsravabhāga -

Adverb -saṃsravabhāgam -saṃsravabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria