Declension table of ?saṃsrava

Deva

MasculineSingularDualPlural
Nominativesaṃsravaḥ saṃsravau saṃsravāḥ
Vocativesaṃsrava saṃsravau saṃsravāḥ
Accusativesaṃsravam saṃsravau saṃsravān
Instrumentalsaṃsraveṇa saṃsravābhyām saṃsravaiḥ saṃsravebhiḥ
Dativesaṃsravāya saṃsravābhyām saṃsravebhyaḥ
Ablativesaṃsravāt saṃsravābhyām saṃsravebhyaḥ
Genitivesaṃsravasya saṃsravayoḥ saṃsravāṇām
Locativesaṃsrave saṃsravayoḥ saṃsraveṣu

Compound saṃsrava -

Adverb -saṃsravam -saṃsravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria