Declension table of ?saṃsrāvaṇa

Deva

MasculineSingularDualPlural
Nominativesaṃsrāvaṇaḥ saṃsrāvaṇau saṃsrāvaṇāḥ
Vocativesaṃsrāvaṇa saṃsrāvaṇau saṃsrāvaṇāḥ
Accusativesaṃsrāvaṇam saṃsrāvaṇau saṃsrāvaṇān
Instrumentalsaṃsrāvaṇena saṃsrāvaṇābhyām saṃsrāvaṇaiḥ saṃsrāvaṇebhiḥ
Dativesaṃsrāvaṇāya saṃsrāvaṇābhyām saṃsrāvaṇebhyaḥ
Ablativesaṃsrāvaṇāt saṃsrāvaṇābhyām saṃsrāvaṇebhyaḥ
Genitivesaṃsrāvaṇasya saṃsrāvaṇayoḥ saṃsrāvaṇānām
Locativesaṃsrāvaṇe saṃsrāvaṇayoḥ saṃsrāvaṇeṣu

Compound saṃsrāvaṇa -

Adverb -saṃsrāvaṇam -saṃsrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria