Declension table of ?saṃsraṣṭrī

Deva

FeminineSingularDualPlural
Nominativesaṃsraṣṭrī saṃsraṣṭryau saṃsraṣṭryaḥ
Vocativesaṃsraṣṭri saṃsraṣṭryau saṃsraṣṭryaḥ
Accusativesaṃsraṣṭrīm saṃsraṣṭryau saṃsraṣṭrīḥ
Instrumentalsaṃsraṣṭryā saṃsraṣṭrībhyām saṃsraṣṭrībhiḥ
Dativesaṃsraṣṭryai saṃsraṣṭrībhyām saṃsraṣṭrībhyaḥ
Ablativesaṃsraṣṭryāḥ saṃsraṣṭrībhyām saṃsraṣṭrībhyaḥ
Genitivesaṃsraṣṭryāḥ saṃsraṣṭryoḥ saṃsraṣṭrīṇām
Locativesaṃsraṣṭryām saṃsraṣṭryoḥ saṃsraṣṭrīṣu

Compound saṃsraṣṭri - saṃsraṣṭrī -

Adverb -saṃsraṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria