Declension table of ?saṃsraṣṭṛ

Deva

NeuterSingularDualPlural
Nominativesaṃsraṣṭṛ saṃsraṣṭṛṇī saṃsraṣṭṝṇi
Vocativesaṃsraṣṭṛ saṃsraṣṭṛṇī saṃsraṣṭṝṇi
Accusativesaṃsraṣṭṛ saṃsraṣṭṛṇī saṃsraṣṭṝṇi
Instrumentalsaṃsraṣṭṛṇā saṃsraṣṭṛbhyām saṃsraṣṭṛbhiḥ
Dativesaṃsraṣṭṛṇe saṃsraṣṭṛbhyām saṃsraṣṭṛbhyaḥ
Ablativesaṃsraṣṭṛṇaḥ saṃsraṣṭṛbhyām saṃsraṣṭṛbhyaḥ
Genitivesaṃsraṣṭṛṇaḥ saṃsraṣṭṛṇoḥ saṃsraṣṭṝṇām
Locativesaṃsraṣṭṛṇi saṃsraṣṭṛṇoḥ saṃsraṣṭṛṣu

Compound saṃsraṣṭṛ -

Adverb -saṃsraṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria