Declension table of ?saṃsraṣṭṛ

Deva

MasculineSingularDualPlural
Nominativesaṃsraṣṭā saṃsraṣṭārau saṃsraṣṭāraḥ
Vocativesaṃsraṣṭaḥ saṃsraṣṭārau saṃsraṣṭāraḥ
Accusativesaṃsraṣṭāram saṃsraṣṭārau saṃsraṣṭṝn
Instrumentalsaṃsraṣṭrā saṃsraṣṭṛbhyām saṃsraṣṭṛbhiḥ
Dativesaṃsraṣṭre saṃsraṣṭṛbhyām saṃsraṣṭṛbhyaḥ
Ablativesaṃsraṣṭuḥ saṃsraṣṭṛbhyām saṃsraṣṭṛbhyaḥ
Genitivesaṃsraṣṭuḥ saṃsraṣṭroḥ saṃsraṣṭṝṇām
Locativesaṃsraṣṭari saṃsraṣṭroḥ saṃsraṣṭṛṣu

Compound saṃsraṣṭṛ -

Adverb -saṃsraṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria