Declension table of ?saṃspraṣṭrī

Deva

FeminineSingularDualPlural
Nominativesaṃspraṣṭrī saṃspraṣṭryau saṃspraṣṭryaḥ
Vocativesaṃspraṣṭri saṃspraṣṭryau saṃspraṣṭryaḥ
Accusativesaṃspraṣṭrīm saṃspraṣṭryau saṃspraṣṭrīḥ
Instrumentalsaṃspraṣṭryā saṃspraṣṭrībhyām saṃspraṣṭrībhiḥ
Dativesaṃspraṣṭryai saṃspraṣṭrībhyām saṃspraṣṭrībhyaḥ
Ablativesaṃspraṣṭryāḥ saṃspraṣṭrībhyām saṃspraṣṭrībhyaḥ
Genitivesaṃspraṣṭryāḥ saṃspraṣṭryoḥ saṃspraṣṭrīṇām
Locativesaṃspraṣṭryām saṃspraṣṭryoḥ saṃspraṣṭrīṣu

Compound saṃspraṣṭri - saṃspraṣṭrī -

Adverb -saṃspraṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria