Declension table of ?saṃspraṣṭṛ

Deva

MasculineSingularDualPlural
Nominativesaṃspraṣṭā saṃspraṣṭārau saṃspraṣṭāraḥ
Vocativesaṃspraṣṭaḥ saṃspraṣṭārau saṃspraṣṭāraḥ
Accusativesaṃspraṣṭāram saṃspraṣṭārau saṃspraṣṭṝn
Instrumentalsaṃspraṣṭrā saṃspraṣṭṛbhyām saṃspraṣṭṛbhiḥ
Dativesaṃspraṣṭre saṃspraṣṭṛbhyām saṃspraṣṭṛbhyaḥ
Ablativesaṃspraṣṭuḥ saṃspraṣṭṛbhyām saṃspraṣṭṛbhyaḥ
Genitivesaṃspraṣṭuḥ saṃspraṣṭroḥ saṃspraṣṭṝṇām
Locativesaṃspraṣṭari saṃspraṣṭroḥ saṃspraṣṭṛṣu

Compound saṃspraṣṭṛ -

Adverb -saṃspraṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria