Declension table of ?saṃsphuṭa

Deva

NeuterSingularDualPlural
Nominativesaṃsphuṭam saṃsphuṭe saṃsphuṭāni
Vocativesaṃsphuṭa saṃsphuṭe saṃsphuṭāni
Accusativesaṃsphuṭam saṃsphuṭe saṃsphuṭāni
Instrumentalsaṃsphuṭena saṃsphuṭābhyām saṃsphuṭaiḥ
Dativesaṃsphuṭāya saṃsphuṭābhyām saṃsphuṭebhyaḥ
Ablativesaṃsphuṭāt saṃsphuṭābhyām saṃsphuṭebhyaḥ
Genitivesaṃsphuṭasya saṃsphuṭayoḥ saṃsphuṭānām
Locativesaṃsphuṭe saṃsphuṭayoḥ saṃsphuṭeṣu

Compound saṃsphuṭa -

Adverb -saṃsphuṭam -saṃsphuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria