Declension table of ?saṃsphoṭa

Deva

MasculineSingularDualPlural
Nominativesaṃsphoṭaḥ saṃsphoṭau saṃsphoṭāḥ
Vocativesaṃsphoṭa saṃsphoṭau saṃsphoṭāḥ
Accusativesaṃsphoṭam saṃsphoṭau saṃsphoṭān
Instrumentalsaṃsphoṭena saṃsphoṭābhyām saṃsphoṭaiḥ saṃsphoṭebhiḥ
Dativesaṃsphoṭāya saṃsphoṭābhyām saṃsphoṭebhyaḥ
Ablativesaṃsphoṭāt saṃsphoṭābhyām saṃsphoṭebhyaḥ
Genitivesaṃsphoṭasya saṃsphoṭayoḥ saṃsphoṭānām
Locativesaṃsphoṭe saṃsphoṭayoḥ saṃsphoṭeṣu

Compound saṃsphoṭa -

Adverb -saṃsphoṭam -saṃsphoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria