Declension table of ?saṃspheṭa

Deva

MasculineSingularDualPlural
Nominativesaṃspheṭaḥ saṃspheṭau saṃspheṭāḥ
Vocativesaṃspheṭa saṃspheṭau saṃspheṭāḥ
Accusativesaṃspheṭam saṃspheṭau saṃspheṭān
Instrumentalsaṃspheṭena saṃspheṭābhyām saṃspheṭaiḥ saṃspheṭebhiḥ
Dativesaṃspheṭāya saṃspheṭābhyām saṃspheṭebhyaḥ
Ablativesaṃspheṭāt saṃspheṭābhyām saṃspheṭebhyaḥ
Genitivesaṃspheṭasya saṃspheṭayoḥ saṃspheṭānām
Locativesaṃspheṭe saṃspheṭayoḥ saṃspheṭeṣu

Compound saṃspheṭa -

Adverb -saṃspheṭam -saṃspheṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria