Declension table of ?saṃsphāyanā

Deva

FeminineSingularDualPlural
Nominativesaṃsphāyanā saṃsphāyane saṃsphāyanāḥ
Vocativesaṃsphāyane saṃsphāyane saṃsphāyanāḥ
Accusativesaṃsphāyanām saṃsphāyane saṃsphāyanāḥ
Instrumentalsaṃsphāyanayā saṃsphāyanābhyām saṃsphāyanābhiḥ
Dativesaṃsphāyanāyai saṃsphāyanābhyām saṃsphāyanābhyaḥ
Ablativesaṃsphāyanāyāḥ saṃsphāyanābhyām saṃsphāyanābhyaḥ
Genitivesaṃsphāyanāyāḥ saṃsphāyanayoḥ saṃsphāyanānām
Locativesaṃsphāyanāyām saṃsphāyanayoḥ saṃsphāyanāsu

Adverb -saṃsphāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria