Declension table of ?saṃsphānā

Deva

FeminineSingularDualPlural
Nominativesaṃsphānā saṃsphāne saṃsphānāḥ
Vocativesaṃsphāne saṃsphāne saṃsphānāḥ
Accusativesaṃsphānām saṃsphāne saṃsphānāḥ
Instrumentalsaṃsphānayā saṃsphānābhyām saṃsphānābhiḥ
Dativesaṃsphānāyai saṃsphānābhyām saṃsphānābhyaḥ
Ablativesaṃsphānāyāḥ saṃsphānābhyām saṃsphānābhyaḥ
Genitivesaṃsphānāyāḥ saṃsphānayoḥ saṃsphānānām
Locativesaṃsphānāyām saṃsphānayoḥ saṃsphānāsu

Adverb -saṃsphānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria