Declension table of ?saṃsphāna

Deva

MasculineSingularDualPlural
Nominativesaṃsphānaḥ saṃsphānau saṃsphānāḥ
Vocativesaṃsphāna saṃsphānau saṃsphānāḥ
Accusativesaṃsphānam saṃsphānau saṃsphānān
Instrumentalsaṃsphānena saṃsphānābhyām saṃsphānaiḥ saṃsphānebhiḥ
Dativesaṃsphānāya saṃsphānābhyām saṃsphānebhyaḥ
Ablativesaṃsphānāt saṃsphānābhyām saṃsphānebhyaḥ
Genitivesaṃsphānasya saṃsphānayoḥ saṃsphānānām
Locativesaṃsphāne saṃsphānayoḥ saṃsphāneṣu

Compound saṃsphāna -

Adverb -saṃsphānam -saṃsphānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria