Declension table of ?saṃsphāla

Deva

MasculineSingularDualPlural
Nominativesaṃsphālaḥ saṃsphālau saṃsphālāḥ
Vocativesaṃsphāla saṃsphālau saṃsphālāḥ
Accusativesaṃsphālam saṃsphālau saṃsphālān
Instrumentalsaṃsphālena saṃsphālābhyām saṃsphālaiḥ saṃsphālebhiḥ
Dativesaṃsphālāya saṃsphālābhyām saṃsphālebhyaḥ
Ablativesaṃsphālāt saṃsphālābhyām saṃsphālebhyaḥ
Genitivesaṃsphālasya saṃsphālayoḥ saṃsphālānām
Locativesaṃsphāle saṃsphālayoḥ saṃsphāleṣu

Compound saṃsphāla -

Adverb -saṃsphālam -saṃsphālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria