Declension table of ?saṃsparśin

Deva

MasculineSingularDualPlural
Nominativesaṃsparśī saṃsparśinau saṃsparśinaḥ
Vocativesaṃsparśin saṃsparśinau saṃsparśinaḥ
Accusativesaṃsparśinam saṃsparśinau saṃsparśinaḥ
Instrumentalsaṃsparśinā saṃsparśibhyām saṃsparśibhiḥ
Dativesaṃsparśine saṃsparśibhyām saṃsparśibhyaḥ
Ablativesaṃsparśinaḥ saṃsparśibhyām saṃsparśibhyaḥ
Genitivesaṃsparśinaḥ saṃsparśinoḥ saṃsparśinām
Locativesaṃsparśini saṃsparśinoḥ saṃsparśiṣu

Compound saṃsparśi -

Adverb -saṃsparśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria